B 76-10 Vedāntasāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 76/10
Title: Vedāntasāra
Dimensions: 22 x 9.5 cm x 24 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/7511
Remarks:
Reel No. B 76-10 Inventory No. 86436
Title Vedāntasāra
Author Sadānanda
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 22.0 x 9.5 cm
Folios 24
Lines per Folio 7–8
Foliation figures in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/7511
Manuscript Features
praṇamya jānakinātha,(!) devendrārāmadhimatā (!)
kriyate mantratantraṇāṃ (!) puraśca[[ra]]ṇacandrikā || 1
Excerpts
Beginning
❖ oṃ namaḥ paramātmane ||
akhaṇḍaṃ saccidānaṃndam avāṅamanasagocaraṃ ||
ātmānam akhilādhāram āśraye [ʼ]bhīṣṭasiddhaye ||
arthato [ʼ]py advayānandān ītita(!)dvaitabhānataḥ ||
gurūn ārādhya vedāntasāraṃ vakṣye yathāmati ||
vedānto nāmopaniṣatpramānaṃ || taduparikārīṇi sārīraka(!)sūtrādīni || asya vedāntaprakaraṇatvāt tadīyair evānubandhes (!) tadvattāsiddhayer (!) na pṛthag ālocanīyāḥ || tatrānubandho nāma sādhikāriviṣayasambaṃdhaprayojanāni || (fol. 1v1–6)
End
tim (!) bahunā yad dehamātrā(!)mātram (!) icchā ʼnicchānecchāprāptitāni (!) mukhaḥ(!)duḥkhalakṣaṇāny arabdhaphalāni (!) anubhatām (!) antaḥkaraṇābhāsādīnām abhāsakaḥ (!) san atadavasāne (!) pratyagānandabrahmaṇI prāṇe līne saty ajñānatatkāryyasaṃskārāṇām api vināśāt paramakaivalyānandaikarasam akhilabhedapratibha(!)rahitam akhaṇḍabrahmāvatiṣṭhate || na tasya prāṇāḥ brahmāmanti (!) atraiva samalīyante (!) || vimuktaś ca vilīyante (!) iti śruteḥ || || (fol. 24v3–8)
Colophon
iti vedāntasāra (!) samāptaḥ || || śubhaṃ || || (fol. 24v8)
Microfilm Details
Reel No. B 76/10
Date of Filming not given
Exposures 31
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 7v–8r, 13v–14r and 20v–22r
Catalogued by BK
Date 10-09-2007
Bibliography