B 76-10 Vedāntasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 76/10
Title: Vedāntasāra
Dimensions: 22 x 9.5 cm x 24 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/7511
Remarks:


Reel No. B 76-10 Inventory No. 86436

Title Vedāntasāra

Author Sadānanda

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.0 x 9.5 cm

Folios 24

Lines per Folio 7–8

Foliation figures in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/7511

Manuscript Features

praṇamya jānakinātha,(!) devendrārāmadhimatā (!)

kriyate mantratantraṇāṃ (!) puraśca[[ra]]ṇacandrikā || 1

Excerpts

Beginning

❖ oṃ namaḥ paramātmane ||

akhaṇḍaṃ saccidānaṃndam avāṅamanasagocaraṃ ||

ātmānam akhilādhāram āśraye [ʼ]bhīṣṭasiddhaye ||

arthato [ʼ]py advayānandān ītita(!)dvaitabhānataḥ ||

gurūn ārādhya vedāntasāraṃ vakṣye yathāmati ||

vedānto nāmopaniṣatpramānaṃ || taduparikārīṇi sārīraka(!)sūtrādīni || asya vedāntaprakaraṇatvāt tadīyair evānubandhes (!) tadvattāsiddhayer (!) na pṛthag ālocanīyāḥ || tatrānubandho nāma sādhikāriviṣayasambaṃdhaprayojanāni || (fol. 1v1–6)

End

tim (!) bahunā yad dehamātrā(!)mātram (!) icchā ʼnicchānecchāprāptitāni (!) mukhaḥ(!)duḥkhalakṣaṇāny arabdhaphalāni (!) anubhatām (!) antaḥkaraṇābhāsādīnām abhāsakaḥ (!) san atadavasāne (!) pratyagānandabrahmaṇI prāṇe līne saty ajñānatatkāryyasaṃskārāṇām api vināśāt paramakaivalyānandaikarasam akhilabhedapratibha(!)rahitam akhaṇḍabrahmāvatiṣṭhate || na tasya prāṇāḥ brahmāmanti (!) atraiva samalīyante (!) || vimuktaś ca vilīyante (!) iti śruteḥ || || (fol. 24v3–8)

Colophon

iti vedāntasāra (!) samāptaḥ || || śubhaṃ || || (fol. 24v8)

Microfilm Details

Reel No. B 76/10

Date of Filming not given

Exposures 31

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 7v–8r, 13v–14r and 20v–22r

Catalogued by BK

Date 10-09-2007

Bibliography